New Step by Step Map For bhairav kavach

Wiki Article



ರಾಜ್ಯಂ ರಾಜ್ಯಶ್ರಿಯಂ ಪಾಯಾತ್ ಭೈರವೋ ಭೀತಿಹಾರಕಃ



नैव सिद्धिर्भवेत्तस्य विघ्नस्तस्य पदे पदे । आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ।।

इति श्रीब्रह्मकवचं भैरवस्य प्रकीर्तितम् ॥ २१॥

ಧ್ಯಾಯೇನ್ನೀಲಾದ್ರಿಕಾಂತಂ ಶಶಿಶಕಲಧರಂ ಮುಂಡಮಾಲಂ ಮಹೇಶಂ

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

तस्य पादाम्बुजद्वन्दं राज्ञां मुकुटभूषणम् ॥ २६॥

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ॥ ८॥

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *

मन्त्रग्रहणमात्रेण भवेत सत्यं more info महाकविः ।

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

Report this wiki page